प्रतिवचन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवचनम्, क्ली, (प्रतिरूपं वचनम् ।) प्रतिवाक्यम् । उत्तरम् । इति त्रिकाण्डशेषः ॥ (यथा, कला- विलासे । २ । ९ । “न ददाति प्रतिवचनं विक्रयकाले शठो बणिग् मौनी । निक्षेपपाणिपुरुषं दृष्ट्वा सम्भाषणं कुरुते ॥” प्रतिनिर्द्देशः । इति निरुक्तम् । ६ । ३ । ६ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवचन¦ न॰ प्रतिरूपं वचनम् प्रा॰ स॰।

१ प्रतिवाक्ये

२ उत्तरे

३ विरुद्धवाक्ये च त्रिका॰। प्रतिकथादयोऽप्यत्र स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवचन¦ n. (-नं)
1. A reply, an answer, a rejoinder.
2. An echo. E. प्रति again, back again, and वचन speech.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवचनम् [prativacanam], 1 An answer, reply, परभृतविरुतं कलं यथा प्रतिवचनीकृतमेभिरीदृशम् Ś.4.9; न ददाति प्रतिवचनं विक्रयकाले शठो वणिङ् मौनी Kalāvilāsa.

An echo.

A dependent or final clause in a sentence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवचन/ प्रति- m. a verse or formula serving as an answer A1pS3r.

प्रतिवचन/ प्रति- n. a dependent or final clause in a sentence Nir.

प्रतिवचन/ प्रति- n. an answer Mr2icch. Prab. etc.

प्रतिवचन/ प्रति- n. an echo W.

"https://sa.wiktionary.org/w/index.php?title=प्रतिवचन&oldid=501738" इत्यस्माद् प्रतिप्राप्तम्