प्रतिवच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवच् [prativac], 2 P. To speak in reply, answer, reply to; न चेद्रहस्यं प्रतिवक्तुमर्हसि Ku.5.4; R.3.47.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवच्/ प्रति- P. -वक्ति, to announce , indicate , recommend RV. i , 41 , 4 ( A1. Subj. aor. -वोचे); to speak back , answer , reply (also with 2 acc. ) VS. etc. ; to refute S3am2k.

"https://sa.wiktionary.org/w/index.php?title=प्रतिवच्&oldid=338657" इत्यस्माद् प्रतिप्राप्तम्