प्रतिवद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवद् [prativad], 1 P.

To speak in reply, answer; प्रियंवदः प्रत्यवदत् सुरेश्वरम् R.3.64.

To speak, utter.

To repeat.

To speak in opposition; किंचित् किंचित् प्रति- वदंस्तूष्णीमासं मुहुर्मुहुः Mb.5.136.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवद्/ प्रति- P. -वदति, to speak to (acc) RV. Kaus3. ; to speak back , answer , reply to( acc. ) MBh. Ka1v. etc. ; to repeat Kat2hUp. MBh. : Intens.p. -वावदत्( mfn. )contradicting AitBr.

"https://sa.wiktionary.org/w/index.php?title=प्रतिवद्&oldid=338681" इत्यस्माद् प्रतिप्राप्तम्