प्रतिवाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवाद¦ पु॰ प्रति + वद--भावे घञ्। वादिप्रयुक्तन्यायवि-रुद्धन्यायवाक्याप्रयोगे प्रतिवादिन्शब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवाद¦ m. (-दः)
1. A rejoinder, a reply.
2. Refusal. E. प्रति + वद-घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवादः [prativādḥ], 1 An answer, a rejoinder, reply.

Refusal, rejection; उद्यतस्य हि कामस्य प्रतिवादो न शस्यते Bhāg. 3.22.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवाद/ प्रति- m. contradiction , rejection , refusal AitA1r. ( अ-प्रतिव्) MBh. BhP.

प्रतिवाद/ प्रति- m. an answer , reply , rejoinder MW.

"https://sa.wiktionary.org/w/index.php?title=प्रतिवाद&oldid=501748" इत्यस्माद् प्रतिप्राप्तम्