प्रतिवादी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवादी, [न्] त्रि, (प्रतिवादोऽस्यास्तीति इनिः । यद्वा, प्रतिकूलं वदतीति । प्रति + वद् + णिनिः ।) प्रतिपक्षः । यथा, -- “यदा त्वेवंविधः पक्षः कल्पितः पूर्ब्बवादिना । दद्यात्तत्पक्षसम्बन्धं प्रतिवादी तदोत्तरम् ॥” इति व्यवहारतत्त्वे बृहस्पतिवचनम् ॥

"https://sa.wiktionary.org/w/index.php?title=प्रतिवादी&oldid=501750" इत्यस्माद् प्रतिप्राप्तम्