प्रतिविधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिविधा [pratividhā], 3 U.

To counteract, correct, repair, retaliate, remedy, take steps against; अर्थवाद एषः । दोषं तु मे कंचित् कथय येन स प्रतिविधीयेत U. 1; क्षिप्रमेव कस्मान्न प्रतिविहितमार्येण Mu.3.

To dispose, arrange, prepare.

To despatch, send.

To doom, condemn; U.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिविधा/ प्रति-वि- P. A1. -दधाति, -धत्ते, to dispose , arrange , prepare , make ready R. ; to despatch (spies) ib. ; to counteract , act against( gen. ) Ka1d. ; to contradict a conclusion S3am2k.

"https://sa.wiktionary.org/w/index.php?title=प्रतिविधा&oldid=339051" इत्यस्माद् प्रतिप्राप्तम्