प्रतिवेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवेशः, पुं, (प्रत्यासनो वेशो निवेशः । प्रति- विशत्यत्रेति आधारे घञ् वा ।) प्रतिवासिगृहम् । आसन्नगृहिणां गृहम् । इति शब्दरत्नावली ॥ (त्रि, आसन्नवर्त्ती । यथा, ऋग्वेदे । १० । ६६ । १३ । “क्षेत्रस्य पतिं प्रतिवेशमीमहे ।” “प्रतिवेशं समीपे वर्त्तमानम् ।” इति तद्भाष्ये सायनः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवेश¦ पु॰ प्रत्यामन्नो वेशः प्रा॰ स॰। प्रव्यासन्ने प्रतिवासि-गृहे शब्दरत्ना॰। प्रति + विश--आधारे घञ् वा दीर्घः। तत्रार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवेश¦ m. (-शः)
1. The residence of a neighbour, a neighbouring house or neighbourhood.
2. A neighbour. E. प्रति against, विश् to enter, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवेशः [prativēśḥ], 1 A neighbour.

The residencs of a neighbour, neighbourhood. -Comp. -वासिन् a. living in the neighbourhood. (-m.) a neighbour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवेश/ प्रति--वेश ( प्रति-or प्रती-; See. Pa1n2. 6-3 , 122 Va1rtt. 3 ). mf( आ)n. neighbouring , a neighbour RV. TS. S3Br. etc.

प्रतिवेश/ प्रति--वेश ( प्रति-or प्रती-; See. Pa1n2. 6-3 , 122 Va1rtt. 3 ) mf( आ)n. auxiliary Br. TBr. Comm.

प्रतिवेश/ प्रति--वेश ( प्रति-or प्रती-; See. Pa1n2. 6-3 , 122 Va1rtt. 3 ) m. a neighbouring house L.

प्रतिवेश/ प्रति-वेश शिन्etc. See. p.663.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवेश वि.
(प्रति + विश् + घञ्) पास में स्थित, मा.श्रौ.सू. 1.7.5.27 (अपि प्रतिवेशः अन्यः ओदनः); गार्हपत्य अथवा दक्षिणागिन् पर पकाया गया एवं यजमान की पत्नी द्वारा भक्षित अप्रधान (चावल), भा.श्रौ.सू. 8.12.16; 13.16 (साकमेध); एक समरूप तैयार करने वाला, आप.श्रौ.सू.

"https://sa.wiktionary.org/w/index.php?title=प्रतिवेश&oldid=501778" इत्यस्माद् प्रतिप्राप्तम्