प्रतिवेशिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवेशी, [न्] त्रि, (प्रतिवेश आसन्नवर्त्तिगृह- मस्यास्तीति । इनिः ।) प्रतिवासी । इति शब्द- रत्नावली ॥ (यथा, मृच्छकटिके ३ अङ्के । “दृष्ट्वा प्रभातसमये प्रतिवेशिवर्गो दोषांश्च मे वदति कर्म्मणि कौशलञ्च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवेशिन्¦ त्रि॰ प्रत्यासन्नं विशति प्रति + विश--णिनि। प्रत्यासन्नगृहवासिनि स्त्रियां ङीप्
“दृष्टिं हि प्रतिवेशिनि! क्षणमिहाप्यस्यद्गृहे दास्यसि” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवेशिन्¦ mfn. (-शी-शिनी-शि) A neighbour, neighbouring, E. प्रतिवेश neighbourhood, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवेशिन् [prativēśin], a. (-नी f.) A neighbour; दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि S. D.; Mk.3.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिवेशिन्/ प्रति--वेशिन् (or प्रती-व्). mfn. neighbouring

प्रतिवेशिन्/ प्रति--वेशिन् (or प्रती-व्). mf( नी). a neighbour Dhu1rtas. Mr2icch. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=प्रतिवेशिन्&oldid=339408" इत्यस्माद् प्रतिप्राप्तम्