प्रतिशब्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिशब्द¦ पु॰ प्रतिरूपः शब्दः प्रा॰ स॰। प्रतिध्वनौ शब्दानु-रूपे शब्दजन्ये शब्दभेदे। प्रतिबिम्बवादशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिशब्द¦ m. (-ब्दः)
1. Echo.
2. A roar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिशब्द/ प्रति--शब्द (or दकKa1d. Hcar. ) m. echo , reverberation MBh. R. Ragh. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रतिशब्द&oldid=501788" इत्यस्माद् प्रतिप्राप्तम्