प्रतिश्रय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रयः, पुं, (प्रतिश्रीयते अस्मिन्निति । प्रति + श्रि + आधारे अच् ।) यज्ञशाला । इति जटा- धरः ॥ सभा । आश्रयः । इति मेदिनी । ये, १२२ ॥ ओकः । इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । १६६ । ४ । “स सम्यक् पूजयित्वा तं विप्रं विप्रषभस्तदा । ददौ प्रतिश्रयन्तस्मै सदा सर्व्वातिथिव्रतः ॥” निवासः । यथा, मनौ । १० । ५१ । “चण्डालश्वपचानान्तु बहिर्ग्रामात् प्रतिश्रयः ॥” “प्रतिश्रयो निवासः ।” इति मेधातिथिः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रय पुं।

सभा

समानार्थक:समज्या,परिषद्,गोष्ठी,सभा,समिति,संसद्,आस्थानी,आस्थान,सदस्,आस्था,प्रतिश्रय

3।3।153।2।2

विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि। निर्यासेऽपि कषायोऽस्त्री सभायां च प्रतिश्रयः॥

अवयव : सामाजिकाः

 : देवसभा, पानसभा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रय¦ पु॰ प्रतिश्रीयते प्रति + श्रि--आधारे अच्।

१ यज्ञगृहेजटा॰

२ सभायां

३ आशये च मेदि॰

४ गृहे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रय¦ m. (-यः)
1. An assembly.
2. A house, a dwelling.
3. An asylum, a place of refuge.
4. Helf, assistance.
5. Promise.
6. A place of sacrifice, the room or building where the sacrifice is performed.
7. A place where food, &c. is given away. E. प्रति completely, श्री to serve, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रयः [pratiśrayḥ], 1 A shelter, asylum; प्रतिश्रयार्थी तद्वेश्म ब्राह्मणस्य जगाम ह Mb.1.165.3.

A house, dwelling, residence; प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् Rām.3.58.19. Y.1.21. चण्डालश्वपचानां तु बहिर्ग्रामात् प्रतिश्रयः Ms.1.51.

An assembly.

A sacrificial hall.

Help, assistance.

A promise.

A receptacle.

A Jain-monastery.

An alms-house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रय/ प्रति-श्रय m. ( श्रि)refuge , help , assistance MBh.

प्रतिश्रय/ प्रति-श्रय m. a place of refuge , shelter , asylum , house , dwelling Mn. MBh. etc.

प्रतिश्रय/ प्रति-श्रय m. a receptacle recipient( त्वं तस्य प्रतिश्रयः, " you know all this ") MBh.

प्रतिश्रय/ प्रति-श्रय m. a jaina-monastery HParis3.

प्रतिश्रय/ प्रति-श्रय m. an almshouse , a place where food etc. is given away L.

प्रतिश्रय/ प्रति-श्रय m. a place of sacrifice L.

प्रतिश्रय/ प्रति-श्रय m. an assembly L.

"https://sa.wiktionary.org/w/index.php?title=प्रतिश्रय&oldid=501802" इत्यस्माद् प्रतिप्राप्तम्