प्रतिश्रुति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रुति¦ स्त्री प्रति + श्रु--भावे क्तिन्।

१ अङ्गीकारे

२ प्रतिध्वनौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रुति¦ f. (-तिः) A reverberation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रुति/ प्रति- f. an answer Hariv. S3atr.

प्रतिश्रुति/ प्रति- f. a promise , assent Vait.

प्रतिश्रुति/ प्रति- f. =next S3is3.

"https://sa.wiktionary.org/w/index.php?title=प्रतिश्रुति&oldid=501806" इत्यस्माद् प्रतिप्राप्तम्