प्रतिश्रुत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रुत्, स्त्री, (प्रतिरूपं श्रूयते इति । प्रति + श्रु + सम्पदादित्वात् क्विप् ।) प्रतिध्वनिः । इत्य- मरः । १ । ६ । २५ ॥ (यथा, रघौ । १३ । ४० । “यस्यायमन्तर्हितसौधभाजः प्रसक्तसङ्गीतमृदङ्गधोषः । वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिश्रुन्मुखराः करोति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रुत् स्त्री।

प्रतिध्वनिः

समानार्थक:प्रतिश्रुत्,प्रतिध्वान

1।6।25।3।1

वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः। कोलाहलः कलकलस्तिरश्चां वाशितं रुतम्.। स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रुत्¦ स्त्री प्रतिरूपं श्रूयते श्रु--सम्प॰ बा॰ कर्मणि क्विप्। प्रतिशब्दे प्रतिध्वनौ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रुत्¦ f. (-श्रुत्)
1. Repeated sound, echo.
2. Promise. E. प्रति before, श्रु to hear, aff. क्विप्, and तुक् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रुत् [pratiśrut] प्रतिश्रुतिः [pratiśrutiḥ], प्रतिश्रुतिः f.

A promise; इष्टं नः प्रति ते प्रतिश्रुतिरभूद्याद्य स्वराह्लादिनी N.5.135.

An answer.

An echo, reverberation; वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिश्रुन्मुखराः करोति R.13.4;16.31; Śi.17.42.

(Also प्रत्याश्रुत) The sacrificial formula "अस्ति श्रौषट्" spoken by the Āgnīdhra priest in reply to the Adhvaryu priest who addresses him by saying ओ श्रावय; cf. 'अस्तु श्रौषडित्याग्नीध्रः प्रत्याश्रावयति' सत्याषाढसूत्र 2.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रुत्/ प्रति- f. an echo , resonance Ragh.

प्रतिश्रुत्/ प्रति- f. a promise , assurance Sin6ha7s.

"https://sa.wiktionary.org/w/index.php?title=प्रतिश्रुत्&oldid=501807" इत्यस्माद् प्रतिप्राप्तम्