प्रतिषिद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिषिद्धः, त्रि, (प्रति + सिध् + क्तः ।) प्रतिषेध- विषयः । निषिद्धः । यथा । अप्रतिषिद्धमनुमतं भवतीति दत्तकचन्द्रिका ॥ (यथा च, -- “सर्व्वर्त्तुषु दिवास्वापः प्रतिषिद्धोऽन्यत्र ग्रीष्मात् ॥” इति सुश्रुते शारीरस्थाने चतुर्थेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिषिद्ध¦ त्रि॰ प्रति + सिध--कर्मणि क्त। निषिद्धे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिषिद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Forbidden, prohibited, disallowed.
2. Con- tradictory. E. प्रति against, सिद्ध granted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिषिद्ध [pratiṣiddha], p. p.

Forbidden, prohibited, disallowed, refused.

Contradicted.

Refractory, perverse; प्रतिषिद्धापि वामैषा जातिः Ś.6.19/2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिषिद्ध/ प्रति- mfn. driven back , kept off , prevented , omitted MBh. Ka1v. etc.

प्रतिषिद्ध/ प्रति- mfn. forbidden , prohibited , disallowed , refused , denied Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रतिषिद्ध&oldid=501809" इत्यस्माद् प्रतिप्राप्तम्