प्रतिष्ठान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठानम्, क्ली, (प्रतितिष्ठत्यत्रेति । प्रति + स्था + अधिकरणे ल्युट् ।) नगरविशेषः । विठोर इति ख्यातः । तत्र पुरूरवा राजचक्रवर्त्ती आसीत् । इति महाभारतम् ॥ (यथा, देवी- भागवते । १ । १३ । १-२ । “सुद्युम्ने तु दिवं याते राज्यं चक्रे पुरूरवाः । सगुणश्च सुरूपश्च प्रजारञ्जनतत्परः ॥ प्रतिष्ठाने पुरेंरम्ये राज्यं सर्व्वनमस्कृतम् । चकार सर्व्वधर्म्मज्ञः प्रजारक्षणतत्परः ॥” इदं हि गङ्गातीरस्थम् । यथा, हरिवंशे । २६ । ४७ -- ४८ । “एवं प्रभावो राजासीदैलस्तु पुरुषोत्तमः । देशे पुण्यतमे चैव महर्षिभिरभिष्टुते । राज्यं स कारयामास प्रयागे पृथिवीपतिः । उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठान¦ न॰ प्रति + स्था--भावे ल्युट्।

१ व्रतादेः समाप्तौकर्त्तव्ये कर्मभेदे देवादीनां पूज्यताप्रयोजके

२ संस्कारभेदे

३ विख्यातौ च। आधारे ल्युट्। (विठीर) ख्याते

४ नगरभेदे
“गङ्गायमुनयोर्मध्ये प्रयागं जघनं स्मृतम्। प्रयागं जघनस्थानमुपस्थमृषयो विदुः। प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा। तीर्थं भोगवती चैव वेदि-रेषा प्रजापतेः” भा॰ व॰

८५ अ॰।
“प्रतिष्ठाने नरपति-र्ययातिः प्रत्युपस्थितः” भा॰ उ॰

११

३० अ॰।
“एवंघ्रभावो राजासीदैलस्तु पुरुषोत्तम!। देशे पुण्य-वमे चैव महर्षिभिरमिष्टुते। राज्यं स कारयामासघ्रयागे पृथिषीपतिः। उत्तरे जाह्नवीतीरे प्रतिष्ठानेमहायशाः” हरिवं॰

२६ अ॰।

५ स्थाने च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठान¦ n. (-नं)
1. Site, situation.
2. Foundation.
3. Celebrity.
4. The capital of the early kings of the lunar dynasty, opposite to Alla4- ha4ba4d.
5. The capital of SA4LIBA4HANA on the Goda4very, in the Dakshin. E. प्रति and स्थान place.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठानम् [pratiṣṭhānam], 1 Basis, foundation.

Site, situation, position.

A resting place.

The foundation of a city.

A leg, foot.

Continuation; वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः (पुत्राः) Rām.1.11.18.

N. of a town at the confluence of the Ganges and Yamunā and capital of the early kings of the lunar race; cf. V.2.

N. of a town on the Godāvarī and capital of Śālivāhana.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठान/ प्रति- n. a firm standing-place , ground , foundation Pa1rGr2. MBh. etc.

प्रतिष्ठान/ प्रति- n. a pedestal , foot TBr. MBh. R.

प्रतिष्ठान/ प्रति- n. the foundation (others " consecration ") of a city SkandaP.

प्रतिष्ठान/ प्रति- n. N. of a town at the confluence of the गङ्गाand यमुना(on the left bank of the -G गङ्गाopposite to Allahabad , the capital of the early kings of the lunar dynasty) MBh. Hariv. Katha1s. etc. ( IW. 511 n. 1 )

प्रतिष्ठान/ प्रति- m. N. of a locality on the गो-दावरीKatha1s.

प्रतिष्ठान/ प्रति- m. ( du. )of the constellation प्रोष्ठ-पदL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the capital of Aila पुरूरवस्; फलकम्:F1:  वा. ९१. १८.फलकम्:/F origi- nally given to Sudyumna by Manu. फलकम्:F2:  Vi. IV. 1. १६.फलकम्:/F
(II) (प्रतिष्ठा)--capital of Sudyumna and पुरूरवस् on the northern bank of the यमुना, and near प्रयागा; फलकम्:F1:  भा. IX. 1. ४२; Br. III. ६०. २१; ६६. २१; M. १२. १८; १०४. 5; १०६. ३०.फलकम्:/F offered to Sudyumna and by him to the पुरूरवस्. फलकम्:F2:  वा. ८५. २२.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pratiṣṭhāna : nt.: Name of a tīrtha.

One of the five tīrthas which together form the Vedī of Prajāpati 3. 83. 72; there the Vedas and the sacrifices, in bodily form, and the sages observing great vows wait upon Prajāpati; gods and Cakracaras offer sacrifies there 3. 83. 73. [See Prajāpateḥ vedī^1 ]


_______________________________
*1st word in left half of page p388_mci (+offset) in original book.

Pratiṣṭhāna : nt.: Name of a city.

Suparṇa took Gālava to king Yayāti in Pratiṣṭhāna to ask him if he could provide Gālava with eight hundred white horses with one black ear each 5. 112. 9. [For Pratiṣṭhāna, a tīrtha, see Vol. 1. 388]


_______________________________
*1st word in right half of page p543_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pratiṣṭhāna : nt.: Name of a tīrtha.

One of the five tīrthas which together form the Vedī of Prajāpati 3. 83. 72; there the Vedas and the sacrifices, in bodily form, and the sages observing great vows wait upon Prajāpati; gods and Cakracaras offer sacrifies there 3. 83. 73. [See Prajāpateḥ vedī^1 ]


_______________________________
*1st word in left half of page p388_mci (+offset) in original book.

Pratiṣṭhāna : nt.: Name of a city.

Suparṇa took Gālava to king Yayāti in Pratiṣṭhāna to ask him if he could provide Gālava with eight hundred white horses with one black ear each 5. 112. 9. [For Pratiṣṭhāna, a tīrtha, see Vol. 1. 388]


_______________________________
*1st word in right half of page p543_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रतिष्ठान&oldid=501824" इत्यस्माद् प्रतिप्राप्तम्