प्रतिष्ठित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठितः, त्रि, (प्रतिष्ठा जातास्येति । तारका- दित्वात् इतच् ।) प्रतिष्ठायुक्तः । (यथा, देवी- भागवते । ३ । ६ । ७३ । “सदुद्भूतस्त्वहङ्कारस्तेनाहं कारणं शिवा । अहङ्कारश्च मे कार्य्यं त्रिगुणोऽसौ प्रतिष्ठितः ॥”) गौरवान्वितः । यथा, -- “प्रतिष्ठितानाञ्चाकीर्त्तिर्मरणादतिरिच्यते ॥” इति ब्रह्मवैवर्त्ते गणेशखण्डे ३४ अध्यायः ॥ निष्पन्नयागः । संस्कृतः । इति प्रतिष्ठाशब्दार्थ-

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठित¦ त्रि॰ प्रतिष्ठा जाताऽस्य तारका॰ इतच्।

१ जात-प्रतिष्ठे देवादौ

२ विख्यातियुक्ते च।

३ विष्णौ पु॰
“अप्रमत्तः प्रतिष्ठितः” विष्णुस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठित¦ mfn. (-तः-ता-तं)
1. Famous, celebrated.
2. Completed, finished.
3. Consecrated.
4. Endowed, portioned.
5. Established in life, married, &c.
6. Placed, situated.
7. Established, fixed.
8. Appli- cable or applied to.
9. Comprised or included in,
10. Prized, valued.
11. Secured, acquired. E. प्रतिष्ठा as above, इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठित [pratiṣṭhita], p. p.

Set up, erected.

Fixed, established; तस्य प्रज्ञा प्रतिष्ठिता Bg.2.57-58.

Placed, situated; अरैः संधार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः Pt.1.81.

Installed, inaugurated, consecrated; दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् R.4.2.

Completed, effected; प्रति- ष्ठिते$हनि सन्ध्यामुपसीत Kau. A.1.19.

Prized, valued.

Famous, celebrated.

Settled, determined.

Comprised, included; त्वयि सर्वं प्रतिष्ठितम् Rām.7.76.28.

Established in life, married.

Endowed; प्रति- ष्ठितां द्वादशभिः Rām.6.48.12 (com. पादद्वयवर्त्यङ्गुलिदशकं द्वे पादतले च एवं द्वादशभिः).

Applied, applicable; पाणि- ग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः Ms.8.226.

Conversant with.

Secured, got, acquired.

Decided, certain; यदि वा मन्यसे राजन् हतमेकं प्रतिष्ठितम् Mb.12.32.19.

Complete, finished; एवमेषा महाभागा प्रतिष्ठाने प्रतिष्ठिता । तीर्थयात्रा महापुण्या सर्वपापप्रमोचिनी ॥ Mb.3.85.114.

तः N. of Viṣṇu.

Tortoise; Gīrvāṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठित/ प्रति- mfn. ( प्रति.)standing , stationed , placed , situated in or on( loc. or comp. ) MBh. R. etc.

प्रतिष्ठित/ प्रति- mfn. abiding or contained in( loc. ) S3Br. etc.

प्रतिष्ठित/ प्रति- mfn. fixed , firm , rooted , founded , resting or dependent on( loc. or comp. ) AV. etc.

प्रतिष्ठित/ प्रति- mfn. established , proved Mn. viii , 164

प्रतिष्ठित/ प्रति- mfn. ordained for , applicable to( loc. ) ib. , 226

प्रतिष्ठित/ प्रति- mfn. secure , thriving , well off ChUp. Hariv. etc.

प्रतिष्ठित/ प्रति- mfn. familiar or conversant with( loc. ) MBh.

प्रतिष्ठित/ प्रति- mfn. transferred to( loc. ) Hariv.

प्रतिष्ठित/ प्रति- mfn. undertaken Pan5cat. ( B. अनु-ष्ठित)

प्रतिष्ठित/ प्रति- mfn. ascended into , having reached( comp. ) S3ak. vii , 4/5 ( v.l. )

प्रतिष्ठित/ प्रति- mfn. complete , finished W.

प्रतिष्ठित/ प्रति- mfn. consecrated ib.

प्रतिष्ठित/ प्रति- mfn. endowed , portioned ib.

प्रतिष्ठित/ प्रति- mfn. established in life , married ib.

प्रतिष्ठित/ प्रति- mfn. prized , valued ib.

प्रतिष्ठित/ प्रति- mfn. famous , celebrated ib.

प्रतिष्ठित/ प्रति- m. N. of विष्णुA.

"https://sa.wiktionary.org/w/index.php?title=प्रतिष्ठित&oldid=501830" इत्यस्माद् प्रतिप्राप्तम्