प्रतिसर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिसरः, पु, (प्रतिसरतीति । प्रति + सृ + अच् ।) मन्त्रभेदः । माल्यम् । कङ्कणम् । ब्रणशुद्धिः । चमूपृष्ठम् । इति मेदिनी । रे, २७६ ॥ प्रातः- कालः । इति शब्दमाला ॥

प्रतिसरः, पुं क्ली, (प्रतिसरतीति । प्रति + सृ + अच् ।) मण्डलम् । आरक्षम् । करसूत्रम् । नियोज्ये, त्रि । इति मेदिनी । रे, २७६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिसर पुं।

चमूजघनः

समानार्थक:प्रतिसर

3।3।174।2।1

वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना। ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम्.।

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

प्रतिसर पुं-नपुं।

हस्तसूत्रम्

समानार्थक:प्रतिसर

3।3।174।2।1

वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना। ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम्.।

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिसर¦ पु॰ प्रति + सृ--अच्।

१ सैन्यपश्चाद्भागे

२ हस्तसूत्रेच त्रिका॰।

३ मन्त्रभेदे

४ भाल्ये व्रणशुद्धौ च मेदि॰।

६ भूषणे

७ रक्षाबन्धनसूत्रे पु॰ न॰ अमरः।

८ नियोज्येत्रि॰ मेदि॰ स्त्रोत्वमपि।
“प्रतिसरया तुरगाणां भल्ला-तकशालिकुष्ठसिद्धार्थं कण्ठेषु निबन्धीवात्” वृ॰ सं॰

४३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिसर¦ mfn. (-रः-रा-रं) A servant, servile, dependent. m. (-रः)
1. The rear of an army.
2. A garland, a wreath.
3. A bracelet.
4. Cicatri- zing or healing, (as a sore.)
5. A form of magic or incantation.
6. Daybreak, morning. mn. (-रः-रं)
1. A string worn round the hand [Page483-b+ 60] at nuptials, &c.
2. Ornament, adorning.
3. The junction of the frontal sinuses of an elephant. E. प्रति before, सृ to go, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिसर [pratisara], a. Dependent, subject.

रः, रम् A cord or ribbon worn round the wrist or neck as an amulet.

An ornament.

A watch, guard.

Assailing, an attack.

रः A servant, follower; विजये त्वर्यतां लेखः प्रतिसराय Pratijñā.

A bracelet, marriage-string; स्रस्तोरगप्रतिसरेण करेण पाणिः (अगृह्यत) Ki.5.33; (= कौतुकसूत्र); Māl.5.18.

A garland, wreath.

Day-break.

The rear of an army.

A form of incantation.

Healing or dressing a wound.

रा A female servant.

A thread, fillet; प्रतिसरया तुरगाणां भल्लातकशालि- कुण्ठसिद्धार्थं कण्ठेषु निवघ्नीयात्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिसर/ प्रति- m. ( ifc. f( आ). )a cord or ribbon used as an amulet worn round the neck or wrist at nuptials etc. AV. etc. etc. (also f( आ). [ Var. Dharmas. 5 ] ; and n. [ g. अर्धर्चा-दि])

प्रतिसर/ प्रति- m. a bracelet Kir.

प्रतिसर/ प्रति- m. a line returning into itself. circle S3Br.

प्रतिसर/ प्रति- m. assailing , an attack( अ-प्र्) Hariv.

प्रतिसर/ प्रति- m. a wreath , garland L.

प्रतिसर/ प्रति- m. a follower , servant L.

प्रतिसर/ प्रति- m. the rear of an army L.

प्रतिसर/ प्रति- m. dressing or anointing a wound L.

प्रतिसर/ प्रति- m. day-break L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिसर पु.
(प्रति + सृ + अप्) कलाई के चारों ओर पहनी गई डोरी (या धागा) मो.वि. ः ० बन्ध-एक विशिष्ट ऋचा अथवा सुरक्षा के लिए मन्त्रों का नाम; द्र. गोंड जे., AO 15, 1937; श्रौ.प.नि. 45.361। प्रतिसरबन्ध

"https://sa.wiktionary.org/w/index.php?title=प्रतिसर&oldid=501857" इत्यस्माद् प्रतिप्राप्तम्