प्रतीकाश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीकाशः, पुं, (प्रतिकाशते इति । प्रति + काश् + घञ् । उपसर्गस्य दीर्घः ।) उपमा । इत्यमरः । २ । १० । ३८ ॥ (यथा, महाभारते । १ । १५४ । ३२ । “अद्य त्वां भगिनी रक्षः कृष्यमाणं मयासकृत् । द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रती(ति)काश¦ पु॰ प्रति + काश--घञ् बा दीर्घः। उपमायाम् अमरः। अस्य नित्यसमासः। मेघप्रतीकाशः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीकाश¦ mfn. (-शः-शा-शं) Like, resembling, (in composition.) m. (-शः)
1. Look, appearance.
2. Reflection. E. प्रति before, काश् to shine, aff. घञ्; it is also written प्रतिकाश |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीकाश [pratīkāśa], = प्रतिकाश q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीकाश/ प्रती--काश m. reflexion , resemblance , appearance AV. Kaus3.

प्रतीकाश/ प्रती--काश m. ( ifc. ) , similar , resembling , like MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रतीकाश&oldid=501895" इत्यस्माद् प्रतिप्राप्तम्