सामग्री पर जाएँ

प्रतीक्षण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीक्षण¦ n. (-णं)
1. Looking to or at, considering, referring to.
2. Re- specting.
3. Expecting, waiting for. E. प्रति before, ईक्ष् to see, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीक्षणम् [pratīkṣaṇam] प्रतीक्षा [pratīkṣā], प्रतीक्षा 1 Waiting for; सत्यव्रतस्यागमनप्रतीक्षाः Mb.3.164.11.

Expectation, hope.

Regard, consideration, attention; इत्यादृतोक्तः परमस्य पुंसः प्रतीक्षणानु- ग्रहभाजनो$हम् Bhāg.3.4.14.

Looking at, considering.

Fulfilment, observance (of a vow, promise &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीक्षण/ प्रती n. looking to or at , considering , regard , attention BhP.

प्रतीक्षण/ प्रती n. observance , fulfilment Prab.

"https://sa.wiktionary.org/w/index.php?title=प्रतीक्षण&oldid=501898" इत्यस्माद् प्रतिप्राप्तम्