प्रतीक्षा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीक्षा, स्त्री, (प्रति + ईक्ष + अङ् ।) प्रती- क्षणम् । अपेक्षा । प्रतिपूर्ब्बेक्षधातोर्भावे अप्र- त्ययेन निष्पन्नः ॥ (यथा, महाभारते । ८ । ४० । ५२ । “मित्रप्रतीक्षया शल्य धार्त्तराष्ट्रस्य चोभयोः । अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीक्षा¦ स्त्री प्रति + ईक्ष--भावे अङ्। अपेक्षायाम्। भावेल्युट्। प्रतीक्षण तत्रार्थे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीक्षा¦ f. (-क्षा)
1. Reference, regard to, consideration, looking to or at.
2. Hope, expectation.
3. Waiting for. E. प्रति before, ईक्ष् to see, अङ् and टाप् affs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीक्षा/ प्रती f. expectation TBr. Kat2hUp.

प्रतीक्षा/ प्रती f. consideration , attention , respect , veneration A1past. MBh. R.

"https://sa.wiktionary.org/w/index.php?title=प्रतीक्षा&oldid=501899" इत्यस्माद् प्रतिप्राप्तम्