प्रतीक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीक्ष् [pratīkṣ], 1 Ā.

To look at, observe, consider.

To look out for, expect.

To wait for, await; संपत्स्यते वः कामो$यं कालः कश्चित् प्रतीक्ष्यताम् Ku.2.54;2.37; Ms.9.77.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीक्ष्/ प्रती ( प्रति-ईक्ष्) A1. प्रतिक्षते( ep. also P. ति) , to look at , behold , perceive AV. Ka1tyS3r. ; to look forward to , wait for , expect TS. etc. ; to look at with indifference , bear with , tolerate( acc. ) Mn. ix , 77.

"https://sa.wiktionary.org/w/index.php?title=प्रतीक्ष्&oldid=341877" इत्यस्माद् प्रतिप्राप्तम्