प्रतीघात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रती(ति)घात¦ पु॰ प्रति + हन--भावे घञ् वा दीर्घः। प्रतिघाते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीघात¦ m. (-तः) Warding off or returning as a blow.
2. Preventing, prohibiting. E. प्रतिघात, and the इ made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीघात [pratīghāta], = प्रतिघात q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीघात/ प्रती--घात m. (See. प्रति-घ्)warding off( ifc. ) MBh.

प्रतीघात/ प्रती--घात m. prevention , obstruction , repression , hindrance , resistance Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रतीघात&oldid=501902" इत्यस्माद् प्रतिप्राप्तम्