प्रतीची

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीची, स्त्री, (प्रतिदिनान्तं प्रतिदिनान्ते इत्यर्थः अञ्चति सूर्य्यमिति । अञ्चु गतिपूजनयोः + “ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चाञ्च ।” ३ । २ । ५९ । इति क्विन् अन्लोपो दीर्घश्च । “उगितश्च ।” ४ । १ । ६ । इति ङीप् ।) पश्चिम- दिक् । इत्यमरः । १ । ३ । १ ॥ (यथा, महा- भारते । ४ । ४१ । १८ । “येनासौ व्यजयत् कृत्स्नां प्रतीचीं दिशमाहवे । कलापो ह्येष तस्यासीन्माद्रीपुत्त्रस्य धीमतः ॥” त्रि, पश्चिमाभिमुखी । यथा, ऋग्बेदे । १ । ९२ । ९ “विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति । विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन् मनायोः ॥” “भुवना भुवनानि भूतजातान्यभिचक्ष्याभि- प्रकाश्य प्रकाशवन्ति कृत्वानन्तरं प्रतीची प्रत्यङ्- मुखी सती ।” इति तद्भाष्ये सायनः ॥ प्रति- निवृत्तमुखी । यथा, ऋग्वेदे । १ । १२४ । ७ । “अभ्रातेव पुंस एति प्रतीची गर्त्तारुगिव सनये धनानाम् ॥” “अभ्रातेव भ्रातृरहितेव पुंसः पित्रादीन् प्रतीची स्वकीयस्थानात् प्रतिनिवृत्तमुखी ।” इति तद्- भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीची स्त्री।

पश्चिमदिक्

समानार्थक:प्रतीची,प्रत्यग्,पश्चात्

1।3।1।2।3

दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः। प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥

अवयव : पश्चिमदिशि_भवम्,पश्चिमदिशायाः_ग्रहः,पश्चिमदिग्गजः

स्वामी : पश्चिमदिशायाः_स्वामी

सम्बन्धि2 : पश्चिमदिशि_भवम्,पश्चिमदिशायाः_स्वामी,पश्चिमदिशायाः_ग्रहः,पश्चिमदिग्गजः

वैशिष्ट्यवत् : पश्चिमदिशि_भवम्

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीची¦ स्त्री प्रत्यच् + स्त्रियां ङीप् अल्लोपे दीर्घः। पश्चिमायांदिशि यदपेक्षया सूर्य्यास्ताचलसन्निहिता या दिक् सातदपेक्षया तस्य प्रतीची कणा॰ उप॰ वृत्तिः। [Page4459-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीची¦ f. (-ची) The west quarter: see प्रत्यच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीची [pratīcī], The west.

Comp. ईशः, पतिः N. of Varuṇa.

Ocean.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीची f. (with or scil. दिश्)the west AV. etc.

प्रतीची f. of प्रत्यञ्च्.

"https://sa.wiktionary.org/w/index.php?title=प्रतीची&oldid=501903" इत्यस्माद् प्रतिप्राप्तम्