प्रतीच्छक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीच्छक¦ त्रि॰ प्रतिगता इच्छा यस्य प्रा॰ ब॰ कप्। ग्राहके मनुः

४ ।

१९ ।

४ श्लो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीच्छक¦ m. (-कः) A receiver.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीच्छकः [pratīcchakḥ], A receiver; तथा निमज्जतो$धस्तादज्ञौ दातृप्रती- च्छकौ Ms.4.194.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीच्छक See. प्रतिष्.

प्रतीच्छक/ प्रती m. one who receives , a receiver Mn. iv , 194.

"https://sa.wiktionary.org/w/index.php?title=प्रतीच्छक&oldid=501907" इत्यस्माद् प्रतिप्राप्तम्