प्रतीति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीतिः, स्त्री, (प्रति + इण् + भावे क्तिन् ।) ज्ञानम् । इति जटाधरः ॥ (यथा, भाषापरि- च्छेदे । ११४ । “अन्योन्याभावतो नास्य चरितार्थत्वमुच्यते । अस्मात् पृथगिदं नेति प्रतीतिहि विलक्षणा ॥”) ख्यातिः । आदरः । हर्षः । इति प्रतीतशब्दार्थ- दर्शनात् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीति¦ स्त्री प्रति--इण--भावे क्तिन्।

१ ज्ञाने

२ ख्यातौ

३ आदरे

४ हर्षे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीति¦ f. (-तिः)
1. Knowledge, understanding.
2. Fame, renown.
3. Respect.
4. Delight.
5. Conviction. E. प्रति before, इ to go, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीतिः [pratītiḥ], f.

Conviction, settled belief; पदानि दृष्ट्वा तु भवेत् प्रतीतिः Ś.7.31.

Belief.

Knowledge, ascertainment, clear or distinct perception or apprehension; अपि तु वाच्यवैचित्र्यप्रतिभासादेव चारुताप्रतीतिः K. P.1.

Fame, renown; प्रतिव्रता प्रतीतिं लेभे Dk.2.6.

Respect.

Delight.

Going towards, approaching.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीति/ प्रती f. going towards , approaching RV.

प्रतीति/ प्रती f. the following from anything (as a necessary result) , being clear or intelligible by itself Veda7ntas.

प्रतीति/ प्रती f. clear apprehension or insight into anything , complete understanding or ascertainment , conviction S3ak. S3am2k. Katha1s. etc.

प्रतीति/ प्रती f. confidence , faith , belief. Das3.

प्रतीति/ प्रती f. trust , credit Inscr.

प्रतीति/ प्रती f. fame , notoriety W.

प्रतीति/ प्रती f. respect ib.

प्रतीति/ प्रती f. delight ib.

"https://sa.wiktionary.org/w/index.php?title=प्रतीति&oldid=501911" इत्यस्माद् प्रतिप्राप्तम्