प्रतीनाह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीनाहः [pratīnāhḥ], A flag, banner.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीनाह/ प्रती--नाह m. (See. प्रति-न्, p. 666 , col. 2) obstruction , constipation Car. Sus3r.

प्रतीनाह/ प्रती--नाह m. a flag , banner S3Br.

"https://sa.wiktionary.org/w/index.php?title=प्रतीनाह&oldid=501915" इत्यस्माद् प्रतिप्राप्तम्