सामग्री पर जाएँ

प्रतीप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीपम्, त्रि, (प्रतिकूला आपो यस्मिन् । “ऋक्- पूरब्धूःपथामानक्षे ।” ५ । ४ । ७४ । इति अप्रत्ययः । “द्व्यन्तरुपसर्गेभ्योऽप ईत् ।” ६ । ३ । ९३ । इति ईत् ।) प्रतिकूलम् । इति हेम- चन्द्रः । ६ । १०१ ॥ (यथा, भागवते । ३ । १ । १४ । “क एनमत्रोपजुहाव जिह्मं दास्याः सुतं यद्बलिनैव पुष्टः । तस्मिन् प्रतीपः परकृत्य आस्ते निर्व्वास्यतामाशु पुराच्छ्वसानः ॥” क्ली, अर्थालङ्कारभेदः । तस्य लक्षणादिवं साहित्यदर्पणे १० परिच्छेदे उक्तम् । यथा, -- “प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् । निष्फलत्वाभिधानं वा प्रतीपमिति कथ्यते ॥ क्रमेण उदाहरणं यथा, -- यत्त्वन्नेत्रसमानकान्तिसलिले मग्नं तदिन्दीवरं मेघैरन्तरितं प्रिये ! तव मुखच्छायानुकारी शशी । येऽपि त्वद्गमनानुकूलगतयस्ते राजहंसा गता- स्तत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षन्यते ॥ तद्वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद्द्युति- स्तच्चक्षुर्यदि हारितं कुवलयैस्तच्चेत् स्मितं का सुधा । धिक्कन्दर्पधनुर्भ्रुवौ यदि च ते किंवा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः ॥ अत्र वक्त्रादिभिरेव चन्द्रादीनां शोभातिवह- नात् तेषां निष्फलत्वम् । उक्त्वा चात्यन्तमुत्कर्षमत्युत्कृष्टस्य वस्तुनः । कल्पितेऽप्युपमानत्वे प्रतीपं केचिदूचिरे ॥ यथा, -- अहमेव गुरुः सुदारुणाना- मिति हालाहल ! तात ! मास्म दृप्यः । ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्ज्जनानाम् ॥ अत्र प्रथमपादे उत्कर्षातिशय उक्तः । तदनुक्तौ तु नायमलङ्कारः ॥”)

प्रतीपः, पुं, चन्द्रवंशीय ऋक्षराजपुत्त्रः । शान्तनु- राजपिता च । इति पुराणं शब्दरत्नावली च ॥ (यथा, महाभारते । १ । ९७ । २० । “प्रतीपः शान्तनुं पुत्त्रं यौवनस्थं ततोऽन्वशात् ॥” एतस्य विवरणं तत्रैवाध्याये विस्तरशो द्रष्टव्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीप¦ त्रि॰ प्रतिगता आपोऽत्र अच्समा॰ नि॰ प्रतिप + पृषो॰वा।

१ प्रतिकूले चन्द्रवंश्ये

२ नृपभेदे पु॰ हेमच॰। प्रतिप-शब्दे दृश्यम्।

३ अलङ्कारभेदे अलङ्कारशब्दे

३८

८ पृ॰दृश्यम्। क्तान्ते परेऽन्तोदात्ततास्य बा परनिपातःप्रतीकृतः कृतप्रतीप इति वा। स्वार्थे क।

४ तत्रार्थे। हर्य्यश्वनृपपुत्रयदीः पुत्रे भाग॰

९ ।

१३ ।

१२ तत्र प्रतिपक इति पाठान्तरम् तत्रार्थे। ततः सुखा॰ अस्त्यर्थेइनि। प्रतीपकिन् तद्युते त्रि॰ स्त्रियां ङीप्। सुखादि-पाठात् ततः ठन्मतुपौ न स्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीप¦ mfn. (-पः-पा-पं)
1. Turned away, having the face averted.
2. Back- wards, following an order or course the reverse of natural, against the grain or stream.
3. Retrograde, coming back.
4. Disobedient, refractory, perverse.
5. Cross, contradictory.
6. Disagreeable, dis- pleasing. m. (-पः) The father of SA4NTANU, and grandfather of BHI4SHMA. n. (-पं) Comparing Upama4na or a new object with Upa- meya or the established object, as with the moon, &c., inverse comparison. There are five forms of this figure according to some, and four according to others; some contend that it is not a [Page484-b+ 60] separate figure but a form of Upama
4. E. प्रति before, अप् water, and the अ changed to इ by special rule.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीप [pratīpa], a. [प्रतिगताः आपो यत्र, प्रतिअप् अच्, अप ईप् च्]

Contrary, unfavourable, adverse, opposite; तत्प्रतीप- पवनादि वैकृतम् R.11.62; Ki.14.6.

Reverse, inverted, out of order.

Backward, retrograde.

Disagreeable, displeasing.

Refractory, disobedient, obstinate, perverse; प्रेष्यः प्रतीपो$धिकृतः प्रमादी (त्याज्याः) Pt.1.424.

Turned away, averted.

Meeting, encountering.

Hindering.

पः N. of a king, father of Śantanu and grand-father of Bhīṣma.

An adversary, opponent; चरति मयि रणे यश्च यश्च प्रतीपः Ve.3.32. -पम् N. of a figure of speech in which the usual form of comparison is inverted, the उपमान being compared with the उपमेय; प्रतीपमुपमानस्याप्युपमेयत्वकल्पनम् । त्वल्लोचनसमं पद्मं त्वद्वक्त्रसदृशो विधुः ॥ Chandr.5.9; (for fuller definitions and explanation see K. P.1 under प्रतीप). -पम् ind.

On the contrary.

In an inverted order.

Against, in opposition to; भर्तृर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः Ś.4.18. -Comp. -उक्तिः contradiction.-ग a.

going against.

adverse, unfavourable; तस्य जातु मरुतः प्रतीपगाः R.11.58. -गमनम्, -गतिः f. retrograde motion; अम्भसामोघसंरोधः प्रतीपगमनादिव Ku.2.25.-तरणम् going or sailing against the stream; स्रोतोजवोह्य- मानस्य प्रतीपतरणं हि तत् V.2.5. -दर्शिनी a woman.-दीपकम् a particular figure of speech.

वचनम् contradiction.

a perverse or evasive manner of speaking. -विपाकिन् a. producing the opposite result (recoiling on the doer); फलमनुभवत्युग्रं पापः प्रतीपविपाकिनः Māl.5.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीप mf( आ)n. (fr. प्रति+अप्; See. अनूप, द्वीप, समीप) , " against the stream " , " -agagainst the grain " , going in an opposite direction , meeting , encountering , adverse , contrary , opposite , reverse MBh. R. Ragh. etc.

प्रतीप mf( आ)n. inverted , out of order Sus3r. Var.

प्रतीप mf( आ)n. displeasing , disagreeable Mn. MBh. R. Hariv.

प्रतीप mf( आ)n. resisting , refractory , cross , obstinate

प्रतीप mf( आ)n. impeding , hindering BhP. MBh. R. etc. backward , retrograde

प्रतीप mf( आ)n. turned away , averted W.

प्रतीप m. an adversary , opponent BhP.

प्रतीप m. N. of a prince , the father of शांतनुand grandfather of भीष्मAV. MBh. Hariv. etc.

प्रतीप n. (in rhet. )inverse comparison( e.g. " the lotus resembles thine eyes " , instead of the usual comparison " thine -eeyes resemble the -llotus " ; 5 forms are enumerated) Kuval. Prata1p. Sa1h. Kpr.

प्रतीप n. N. of a gram. wk.

प्रतीप n. against RV. etc.

प्रतीप n. in return Ba1lar.

प्रतीप n. in inverted order Mn.

प्रतीप n. refractorily (with गम्, to resist S3ak. ; with अभ्य्-उप-गम्, to go against , oppose R. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of दिलीप and father of three sons, देवापि and others. भा. IX. २२. ११-12; M. ५०. ३८. वा. ९९. ४१८; Vi. IV. २०. 8-9.
(II)--the first day of the पक्ष; in the bright half, the moon leaves the सूर्यमण्डल and takes the middle place between that मण्डल and that of the moon; the time for sacrifices and oblations; फलकम्:F1:  वा. ५६. ३६, ४७.फलकम्:/F first of तिथिस्। फलकम्:F2:  Ib. ५३. ११४.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRATĪPA : A King of Candravaṁśa (Lunar dynasty). He was the father of King Śantanu. There is a story behind the birth of the son Śantanu to Pratīpa.

One day this Rājarṣi was worshipping the Sun-god in the waters of the river Gaṅgā, when a beautiful maiden rose from the waters and sat on the right thigh of the royal ascetic. The King was embarrassed and he told her thus:--“Oh sweet girl, who are you? Do you realise what an unrighteous deed you have done? Why did you thus climb on my thigh without seeking my permission? The right thigh is for the daughter and the wife of the son. Since you have thus sat on my right thigh, you shall be the wife of my son when one is born to me.”

Hearing this the maiden jumped out from the thigh of the King and left the place and the King went to his palace. After some time Pratīpa got a son named Śantanu. Śantanu was none other than emperor Mahābhiṣak who was forced to be born on earth due to a curse of Brahmā. When Śantanu came of age Pratīpa decided to spend the rest of his life in forests and calling his son to his side gave him all advice and added “Son, perhaps a maiden may come to you and if she comes accept her as your wife. Do not ask her about her identity. By making her your truthful wife you will acquire a great many benefits.”

Pratīpa, thereafter, entrusted the kingdom to his son and after performing severe penance in the forests attained divyaloka. (2nd Skandha, Devī Bhāgavata).


_______________________________
*3rd word in left half of page 605 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रतीप&oldid=501917" इत्यस्माद् प्रतिप्राप्तम्