प्रतीष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीष् [pratīṣ], 6 P. To receive, accept; देवस्य शासनं प्रतीष्य Ś.6.

To welcome, greet, receive, honour; एष माधवीमण्डपः स्वागतेनैव नौ प्रतीच्छति Ś.6.

To obey (as an order).

To wait for, expect; हृदि प्रतीष्या कवयो मनीषा Rv.1. 129.4; एष खलु त्वां प्रतीच्छति V.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीष्/ प्रती ( प्रति-इष्) P. प्रती-च्छति( ind.p. प्रती-ष्य) , to strive after , seek RV. x , 129 , 4 ; to receive , accept from MBh. Ka1v. etc. ; to regard , mind , attend to , obey ib.

"https://sa.wiktionary.org/w/index.php?title=प्रतीष्&oldid=342272" इत्यस्माद् प्रतिप्राप्तम्