प्रतोद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतोदः, पुं, (प्रतुद्यतेऽनेनेति । प्र + तुद् + करणे घञ् ।) अश्वादिताडनदण्डः । चावुक् इति भाषा । तत्पर्य्यायः । प्राजनम् २ प्रवयणम् ३ तोत्रम् ४ तोदनम् ५ । इति जटाधरः ॥ (यथा, महाभारते । २ । ५४ । ८ । “प्रकालयेद्दिशः सर्व्वाः प्रतोदेनेव सारथिः । प्रत्यमित्रश्रियं दीप्तां जिघृक्षुर्भरतर्षभ ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतोद¦ पु॰ प्रतुद्यतेऽने न प्र + तुद--करणे घञ्। अश्वादिताडनदण्डे (चावुक्) अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतोद¦ m. (-दः)
1. A long whip.
2. A goad. E. प्र thoroughly, तुद् to tor- ment, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतोदः [pratōdḥ], 1 A goad.

A long whip; शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया Ms.3.44.

A pricking instru ment; वाक्यप्रतोदाभिहतो यत्र कृष्णेन पाण्डवः Mb.1.2.49.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतोद/ प्र- m. a goad or long whip AV. etc. etc. (also 633742 -यष्टिf. DivyA7v. )

प्रतोद/ प्र- m. sg. (with अङ्गिरसाम्)and du. (with कश्यपस्य) , N. of सामन्s A1rshBr.

"https://sa.wiktionary.org/w/index.php?title=प्रतोद&oldid=501939" इत्यस्माद् प्रतिप्राप्तम्