प्रत्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्नः, त्रि, (प्र + “नश्च पुराणे प्रात् ।” इति चकारात् त्नप् ।) पुरातनः । इत्यमरः । ३ । १ । ७७ ॥ (यथा, भागवते । ५ । २० । ५ । “प्रत्नस्य विष्णो रूपं यत् सत्यस्यर्त्तस्य ब्रह्मणः । अमृतस्य च मृत्योश्च सूर्य्यमात्मानमीमहि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्न वि।

पुरातनः

समानार्थक:पुराण,प्रतन,प्रत्न,पुरातन,चिरन्तन

3।1।77।1।3

पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः। प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्न¦ त्रि॰ पुराणार्थे प्र + भवार्थे त्न।

१ पुरातने अमरः। पुराणनामसु निघण्टुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्न¦ mfn. (-त्नः-त्ना-त्नं)
1. Old, ancient.
2. Traditional, customary. E. प्र for प्रगे here said to mean old, त्न aff. and गे rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्न [pratna], a.

Old, ancient; आदित्प्रत्नस्य रेतसः Ch. Up.3. 17.7.

Former.

Traditional, customary. -त्नम् A kind of metre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्न/ प्र-त्न mf( आ)n. former , preceding

प्रत्न/ प्र-त्न mf( आ)n. ancient , old

प्रत्न/ प्र-त्न mf( आ)n. traditional , customary RV. AV. TS. Br. BhP.

प्रत्न/ प्र-त्न n. a kind of metre RPra1t.

"https://sa.wiktionary.org/w/index.php?title=प्रत्न&oldid=501943" इत्यस्माद् प्रतिप्राप्तम्