प्रत्यक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यक¦ Ind.
1. Subsequent, behind, following in time or place.
2. In an opposite direction.
3. Against.
4. In the interior.
5. Uniform, unmixed.
6. Western.
7. Formerly, in old days: see प्रत्यच् |

"https://sa.wiktionary.org/w/index.php?title=प्रत्यक&oldid=501945" इत्यस्माद् प्रतिप्राप्तम्