प्रत्यक्श्रेणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यक्श्रेणी, स्त्री, (प्रतीची श्रेणी यस्याः । समा- सान्तविधेरनित्यत्वात् न कप् ।) दन्तीवृक्षः । मूषिकपर्णी । इत्यमरः । २ । ४ । ८८ ॥ (अस्याः पर्य्यायो यथा, -- “प्रत्यक्श्रेणी द्रवन्ती च पुत्त्रश्रेण्याखुपर्णिका । वृषपर्ण्याखुपर्णी च मूषिका काञ्जिपत्रिका ॥” इति वैद्यकरत्नमालायाम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यक्श्रेणी स्त्री।

मूषिकपर्णी

समानार्थक:चित्रा,उपचित्रा,न्यग्रोधी,द्रवन्ती,शम्बरी,वृषा,प्रत्यक्श्रेणी,सुतश्रेणी,रण्डा,मूषिकपर्णी

2।4।88।1।1

प्रत्यक्श्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि। अपामार्गः शैखरिको धामार्गवमयूरकौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

प्रत्यक्श्रेणी स्त्री।

वज्रदन्ती

समानार्थक:मकूलक,निकुम्भ,दन्तिका,प्रत्यक्श्रेणी,उदुम्बरपर्णी

2।4।144।2।3

वायसोली स्वादुरसा वयस्थाथ मकूलकः। निकुम्भो दन्तिका प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यक्श्रेणी¦ स्त्री प्रतीची श्रेणीव अस्याः समासान्तविधेर-नित्यत्वात् न कप्।

१ दन्तीवृक्षे

३ मूषिकपण्याञ्च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यक्श्रेणी¦ f. (-णी)
1. A plant, commonly Danti
4.
2. A plant, (Sal- vinia cucullata.) E. प्रत्यक् western, and श्रेणी line or row. “मूषिकपर्ण्याञ्च |”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यक्श्रेणी/ प्रत्यक्--श्रेणी f. N. of various plants (Anthericum Tuberosum , Croton Polyandrum or -CCroton Tiglium , Salvinia Cucullata etc. ) Car. L.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यक्श्रेणी&oldid=342630" इत्यस्माद् प्रतिप्राप्तम्