प्रत्यक्षीकरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यक्षीकरण¦ n. (-णं) Making manifest or apparent. E. प्रत्यक्ष, करण mak- ing, च्वि aug.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यक्षीकरण/ प्रत्यक्षी--करण n. looking at , viewing Mn. Kull.

प्रत्यक्षीकरण/ प्रत्यक्षी--करण n. making manifest or apparent W.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यक्षीकरण&oldid=501963" इत्यस्माद् प्रतिप्राप्तम्