प्रत्यग्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यग्रः, त्रि, (प्रतिगतमग्रं श्रेष्ठं प्रथमदर्शनं वास्येति ।) नूतनः । इत्यमरः । ३ । १ । ७७ ॥ (यथा, महाभारते । ८ । ३८ । १८ । “दासीनां निष्ककण्ठीनां मागधीनां शतं तथा । प्रत्यग्रवयसां दद्यां यो मे ब्रूयाद्धनञ्जयम् ॥”) शोधितः । इति जटाधरः ॥ (पुं, उपरिचरस्य वसोः पुत्त्राणामन्यतमः । यथा, भागवते । ९ । २२ । ६ । “वसुस्तस्योपरिचरो बृहद्रथमुखास्ततः । कुशाम्बमत्स्यप्रत्यग्राश्चेदिपाद्याश्च चेदिपाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यग्र वि।

नूतनः

समानार्थक:प्रत्यग्र,अभिनव,नव्य,नवीन,नूतन,नव,नूत्न

3।1।77।2।1

पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः। प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यग्र¦ त्रि॰ प्रतिगतमग्रमग्रत्वम् अत्या॰ स॰।

१ नूतने

२ शोधितेच अमरः। उपचरिचरनृपवंश्ये

३ वृहद्रयपुत्रे नृपभेदेपु॰ भाग॰

९ ।

२२ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यग्र¦ mfn. (-ग्रः-ग्रा-ग्रं)
1. New, fresh, recent.
2. Pre-purified.
3. Repea- ted. E. प्रति before, अग्र first.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यग्र [pratyagra], a.

Fresh, young, new, recent; प्रत्यग्रहतानां मांसम् Ve.3; कुसुमशयनं न प्रत्यग्रम् V.3.1; Me.4; R.1. 54; Ratn.1.21.

Repeated.

Pure. -Comp. -वयस् a. young in age, in the prime of life, youthful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यग्र/ प्रत्य्--अग्र mf( आ)n. fresh , recent , new , young MBh. R. Ka1v. etc.

प्रत्यग्र/ प्रत्य्--अग्र mf( आ)n. repeated , reiterated Hariv. Katha1s.

प्रत्यग्र/ प्रत्य्--अग्र mf( आ)n. pure W.

प्रत्यग्र/ प्रत्य्--अग्र mf( आ)n. ( ibc. and 631949 अम्ind. )recently Mr2icch. Katha1s.

प्रत्यग्र/ प्रत्य्--अग्र m. N. of a son of वसुउपरिचरand prince of the चेदिs BhP. (See. अग्रहbelow)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(Pratyagraha-वा। प्।) a son of Uparicara Vasu and a Cedipa. भा. IX. २२. 6. वा. ९९. २२२; Vi. IV. १९. ८१.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यग्र&oldid=501965" इत्यस्माद् प्रतिप्राप्तम्