सामग्री पर जाएँ

प्रत्यङ्गिरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यङ्गिरा, स्त्री, देवीविशेषः । तस्या ध्यानम् । यथा, -- “शवोपरिसमासीनां रक्ताम्बरतनुच्छदाम् । सर्व्वाभरणसंयुक्तां गुञ्जाहारविभूषिताम् ॥ षोडशाब्दाञ्च युवतीं पीनोन्नतपयोधराम् । कपालकर्त्तृकाहस्तां परमानन्दरूपिणीम् । वामदक्षिणयोगेन ध्यायेन्मन्त्रविदुत्तमाम् ॥” इति प्रत्यङ्गिरास्तोत्रान्तर्गतम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यङ्गिरा¦ स्त्री देवीभेदे
“अथ प्रत्यङ्गिरां वक्ष्ये परकृत्या-निबर्हिणीम्” इत्यादिना मन्त्रमहौषधौ

८ तरङ्गे तत्-प्रयोग उक्तः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यङ्गिरा/ प्रत्य्--अङ्गिरा f. Acacia Sirissa Rasar.

प्रत्यङ्गिरा/ प्रत्य्--अङ्गिरा f. a form of दुर्गा, one of the goddesses of the तान्त्रिकs Cat.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यङ्गिरा&oldid=501969" इत्यस्माद् प्रतिप्राप्तम्