प्रत्यनीक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यनीकः, पुं, (प्रतिगतः अनीकं युद्धमिति ।) शत्रुः । इति हेमचन्द्रः । ३ । ३९२ ॥ (प्रति- पक्षः । विरोधी । यथा, महाभारते । ७ । १० । ३६ । “यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः । रथस्य तस्य कः संख्ये प्रत्यनीको भवेद्रथः ॥” यथा च सुश्रुते सूत्रस्थाने ४६ अध्याये । “अतीवायतयामास्तु क्षपा येष्वृतुषु स्मृताः । तेषु तत्प्रत्यनीकाढ्यं भुञ्जीतप्रातरेव तु ॥” क्ली, प्रतिपक्षसैन्यम् । यथा, भगवद्गीतायाम् । ११ । ३२ । “ऋतेऽपि त्वां न भविष्यन्ति सर्व्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥” अलङ्कारविशेषः । यदुक्तं काव्यप्रकाशे । “प्रतिपक्षमशक्तेन प्रतिकर्त्तुं तिरष्क्रिया । या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥” उदाहरणं यथा, -- “त्वं विनिर्ज्जितमनोभवरूपः सा च सुन्दर ! भवत्यनुरक्ता । पञ्चभिर्युगपदेव शरैस्तां तापयत्यनुशयादिव कामः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यनीक¦ पु॰ प्रतिकूलमनीकं यस्य प्रा॰ व॰।

१ रिपौ

२ विघ्नेहेम॰ उपचारात्

३ प्रतिवादिनि

४ अलङ्कारभेदे न॰ अल-ङ्कारशब्दे

४०

१ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यनीक¦ m. (-कः) An enemy. n. (-कं) Injuring one who cannot retaliate. E. प्रति against, अनीक an army.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यनीक/ प्रत्य्--अनीक mfn. hostile , opposed , injuring (with gen. )

प्रत्यनीक/ प्रत्य्--अनीक mfn. withstanding , resisting MBh. BhP. Sarvad.

प्रत्यनीक/ प्रत्य्--अनीक mfn. opposite Sus3r. Sarvad.

प्रत्यनीक/ प्रत्य्--अनीक mfn. equal , vying with Ka1vya7d.

प्रत्यनीक/ प्रत्य्--अनीक m. an adversary , enemy BhP.

प्रत्यनीक/ प्रत्य्--अनीक n. a hostile army MBh. Hariv.

प्रत्यनीक/ प्रत्य्--अनीक n. hostility , enmity , a hostile relation , -hhostility position , rivality (sg. and pl. ) MBh. R.

प्रत्यनीक/ प्रत्य्--अनीक n. injuring the relatives of an enemy who cannot be injured himself Prata1p. Kpr. Kuval.

प्रत्यनीक/ प्रत्य्--अनीक n. injuring one who cannot retaliate (?) W.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यनीक&oldid=501973" इत्यस्माद् प्रतिप्राप्तम्