सामग्री पर जाएँ

प्रत्यभिज्ञान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यभिज्ञान¦ n. (-नं) Recognition, knowing, recognising. E. प्रति and अभि before, ज्ञा to know, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यभिज्ञानम् [pratyabhijñānam], 1 Recognition; see the word अभिज्ञान also.

A token of recognition (in return); प्रत्यभिज्ञान- रत्नं च रामायादर्शयत् कृती R.12.64.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यभिज्ञान/ प्रत्य्- n. recognition MBh. Ka1v. etc.

प्रत्यभिज्ञान/ प्रत्य्- n. a token of -recrecognition (brought by a messenger to prove that he has accomplished his mission) R.

प्रत्यभिज्ञान/ प्रत्य्- n. reciprocity A1s3vS3r. Sch.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यभिज्ञान&oldid=501980" इत्यस्माद् प्रतिप्राप्तम्