प्रत्यभिवद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यभिवद्/ प्रत्य्-अभि- P. -वदति, to return a salute , greet in return A1past. : Caus. A1. -वादयतेid. Mr2icch.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यभिवद्&oldid=343794" इत्यस्माद् प्रतिप्राप्तम्