प्रत्यरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यरि¦ पु॰ प्रति + ऋ--इन्।

१ शत्रौ

२ जन्मतारातः पञ्चमचतु-र्दशत्रयोविंशतितारके
“जन्म सम्पद्विपत् क्षेमं प्रत्यरिःमाधकोबधः। मित्रं परममित्रं च जन्मर्क्षात्तुत्रिधा पुनः” ज्यो॰ त॰।
“तारा पुनः पापाख्या त्रिविधा पञ्चचतुर्दश-विंशतिस्त्रियुता। सिद्धिफला वृद्धिकरी विनाशसंज्ञा क्र-मात् कथिता” ज्यो॰ त॰। तेन तृतीयस्यैव विशेषत आव-श्यककार्य्यादौ निषेधात् त्याज्यता आद्ययोर्द्वयोस्तुप्रतिप्रसवः इति द्रष्टव्यम्
“प्रत्यरौ लवणं दद्यादिति” दानमपि तृतीयप्रत्यरावेवेति विवेचनीयम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यरि/ प्रत्य्--अरि m. a well-matched opponent , equally powerful enemy MBh.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यरि&oldid=501991" इत्यस्माद् प्रतिप्राप्तम्