प्रत्यर्थिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यर्थी, [न्] त्रि, (प्रतिशोधं प्रतिकूलं वा अर्थ- यते इति । प्रति + अर्थ + णिनिः ।) शत्रुः । इत्यमरः । २ । ८ । ११ ॥ (यथा, साहित्य- दर्पणे । ३ परिच्छेदे । “नेत्रे खञ्जनगञ्जने सरसिजप्रत्यर्थि पाणिद्वयं वक्षोजौ करिकुम्भविभ्रमकरीमत्युन्नतिं गच्छतः ॥”) पुं, प्रतिवादी । इति शब्दरत्नावली ॥ (यथा, मनुः । ८ । ७९ । “सभान्तः साक्षिणः प्राप्तानर्थिप्रत्यर्थिसन्निधौ । प्राड्विवाकोऽनुयुञ्जीत विधिनानेन सान्त्व- यन् ॥”) अर्थिप्रतिपक्षः । यथा, -- “प्रत्यर्थिनोऽग्रगतो लेख्यं यथावेदितमर्थिना । समामासतदर्द्धाहर्नामजात्यादिचिह्नितम् ॥” “अर्थ्यत इत्यर्थः साध्यः । सोऽस्यास्तीत्यर्थी । तत्प्रतिपक्षः प्रत्यर्थी ।” इति मिताक्षरा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यर्थिन् पुं।

शत्रुः

समानार्थक:रिपु,वैरिन्,सपत्न,अरि,द्विषत्,द्वेषण,दुर्हृद्,द्विष्,विपक्ष,अहित,अमित्र,दस्यु,शात्रव,शत्रु,अभिघातिन्,पर,अराति,प्रत्यर्थिन्,परिपन्थिन्,भ्रातृव्य,वृत्र

2।8।11।2।4

द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः। अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः॥

वैशिष्ट्यवत् : वैरम्

 : क्षुद्रशत्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यर्थिन्¦ त्रि॰ प्रत्यर्थयते प्रति + अर्थ--पीडने णिनि।

१ शत्रौअमरः। प्रतिकूलमर्थयते णिनि, प्रतिपक्षः अर्थिनः प्रा॰स॰ वा। व्यवहारे

२ प्रतिवादिनि शब्दर॰।
“प्रत्यर्थिनो-ऽग्रतो लेख्यं प्रतिज्ञातार्थसाधनम्” याज्ञ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यर्थिन्¦ mfn. (-र्थी-र्थिनी-र्थि)
1. Hostile, inimical.
2. Opposing, contra- dicting, rejecting. m. (-र्थी)
1. An enemy.
2. (In law,) A defendant. E. प्रति again, against (re), अर्थ meaning, intention, &c. इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यर्थिन् [pratyarthin], a. (-नी f.) Hostile, opposing, inimical to; नास्मि भवत्योरीश्वरनियोगप्रत्यर्थी V.2.

Emulating.

Contradicting. -m.

An opponent, adversary, enemy.

A rival, equal, match; चन्द्रो मुखस्य प्रत्यर्थी.

(In law) A defendant; स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयम् R.17.39; Ms.8.79; प्रत्यर्थिनो$ग्रतो लेख्यं यथावेदितमर्थिना Y.2.6.

An obstacle or impediment. -Comp. -भूत a. coming in the way, become an obstacle; प्रत्यर्थिभूतामपि तां समाधेः शुश्रूषमाणां गिरिशो$नुमेने Ku.1.59.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यर्थिन्/ प्रत्य्- mfn. hostile , inimical

प्रत्यर्थिन्/ प्रत्य्- mfn. ( ifc. )opposing , rivalling , emulating MBh. Ka1v. etc.

प्रत्यर्थिन्/ प्रत्य्- m. an adversary , opponent , rival ib.

प्रत्यर्थिन्/ प्रत्य्- m. (in law) a defendant Mn. Ya1jn5. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यर्थिन्&oldid=501994" इत्यस्माद् प्रतिप्राप्तम्