प्रत्यर्पण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यर्पण¦ न॰ प्रति + ऋ--णिच्--पुक्--ल्युट्। प्रतिदाने गृही-तस्य धनादेः पुनदाने प्रतिसमर्पणे। [Page4465-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यर्पण¦ n. (-णं) The returning of a thing. E. प्रति back, अर्पण delivering.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यर्पणम् [pratyarpaṇam], Giving back, restoring; सीताप्रत्यर्पणौषिणः R.15.85.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यर्पण/ प्रत्य्-अर्पण etc. See. प्रत्य्-ऋ.

प्रत्यर्पण/ प्रत्य्-अर्पण n. giving back , restoring , returning Ragh. Kull.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यर्पण&oldid=501996" इत्यस्माद् प्रतिप्राप्तम्