सामग्री पर जाएँ

प्रत्यर्पित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यर्पितम्, त्रि, (प्रति + ऋ + णिच् + क्तः ।) प्रति- दत्तम् । यथा । “अर्थव्यवहारोऽपि एकस्मिन् वत्सरे यत्संख्याकं यद्द्रव्यं यतो येन गृहीतं प्रत्यर्पितञ्चेति । पुनरन्यस्मिन् वत्सरे तद्द्रव्यं तत्संख्याकं ततस्तेन गृहीतं याच्यमानोऽपि यदि ब्रूयात् सत्यं गृहीतं प्रत्यर्पितञ्चेति वत्स- रान्तरे गृहीतं प्रत्यर्पितञ्च नास्मिन् वत्सर इत्युपयुज्यते ।” इति मिताक्षरा ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यर्पित¦ mfn. (-तः-ता-तं) Returned, restored, re-delivered. E. प्रति again, अर्पित delivered.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यर्पित [pratyarpita], p. p. Restored, given back; जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा Ś.4.22.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यर्पित&oldid=501997" इत्यस्माद् प्रतिप्राप्तम्