प्रत्यवरुह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यवरुह्/ प्रत्य्-अव- P. -रोहति, to come down again , descend from( abl. ) , alight upon( acc. ) TS. Br. A1s3vS3r. ; to descend (from a seat , chariot etc. ) in honour of( acc. ) TS. S3Br. MBh. ; to celebrate the festival called प्रत्यवरोहणS3a1n3khGr2. : Caus. -रोपयति, to bring down from , deprive of( abl. or instr. ) MBh.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यवरुह्&oldid=344305" इत्यस्माद् प्रतिप्राप्तम्