सामग्री पर जाएँ

प्रत्यवरोह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यवरोह पु.
(प्रति + अव + रुह् + घञ्) शतरुद्रिय होम (चयन) के एक भाग के रूप में आहुतियों का नाम, प्रतिसमेधनीय प्रत्यवरोह 307 आप.श्रौ.सू. 17.11.5; अवरोही (उतरते क्रम में) द्रवार्पण (आस्यदघन्े नाभिदघन्े -----जानुदघन्े), मा.श्रौ.सू. 6.2.4.4।

"https://sa.wiktionary.org/w/index.php?title=प्रत्यवरोह&oldid=479448" इत्यस्माद् प्रतिप्राप्तम्