प्रत्यवसान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यवसानम्, क्ली, (प्रति + अव + सो + ल्युट् ।) भोजनम् । इति हेमचन्द्रः । ३ । ८७ ॥ (पर्य्यायान्तरमस्य यथा, -- “जग्धिः प्रत्यवसानञ्च भक्षणं भोजनाशने ॥” इति वैद्यकरत्नमालायाम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यवसान¦ न॰ प्रति + अव + सो--क्त। भोजने हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यवसान¦ n. (-नं) Eating. E. प्रति and अव prefixed to षो to destroy, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यवसानम् [pratyavasānam], Eating, or drinking; P.I.4.52.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यवसान&oldid=502002" इत्यस्माद् प्रतिप्राप्तम्