सामग्री पर जाएँ

प्रत्यवस्थान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यवस्थान¦ n. (-नं)
1. Former state or place, in status quo.
2. Removal.
3. Opposition, hostility. E. प्रति and अवस्थान situation.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यवस्थानम् [pratyavasthānam], 1 Removal.

Hostility, opposition.

Status quo.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यवस्थान&oldid=502007" इत्यस्माद् प्रतिप्राप्तम्