प्रत्यवेक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यवेक्ष् [pratyavēkṣ], 1 Ā.

To look into, inspect, examine; प्रत्यवेक्षिताः प्रमदवनभूमयः Ś.6; प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः

To investigate, inquire into, transact; प्रत्यवेक्षितं पौर- कार्यमार्येण Ś.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यवेक्ष्/ प्रत्य्-अवे ( -अव-ईक्ष्) A1. -अवे-क्षते( ep. also P. ति) , to look at S3Br. ; to inspect , examine , look or inquire after MBh. R. etc. ; to consider , have regard for( acc. ) R.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यवेक्ष्&oldid=344562" इत्यस्माद् प्रतिप्राप्तम्