प्रत्याख्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याख्या [pratyākhyā], 2 P.

To deny (as a fact).

To decline, refuse, reject.

To forbid, prohibit.

To interdict.

To excel, surpass; प्रत्याख्यातविशेषकं कुरबकं श्यामावदातारुणम् M.3.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याख्या/ प्रत्य्-आ- P. -ख्याति, to proclaim one by one S3Br. ; to refuse , repudiate , reject ib. etc. ; to deny Das3. ; to refute S3am2k. ; to counteract (by remedies) Sus3r. : Desid. -चिख्यासति, to wish to refute S3am2k.

"https://sa.wiktionary.org/w/index.php?title=प्रत्याख्या&oldid=344685" इत्यस्माद् प्रतिप्राप्तम्