प्रत्याख्यात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याख्यातः, त्रि, (प्रति + आ + ख्या + क्तः ।) दूरीकृतः । तत्पर्य्यायः । प्रत्यादिष्टः २ निरस्तः ३ निराकृतः ४ निकृतः ५ विप्रकृतः ६ । इत्य- मरः । ३ । १ । ४० ॥ क्वचित् पुस्तके प्रत्यादिष्टेत्यादि- श्लोकमेकमधिकं दृश्यते तत्राद्यचतुष्कं प्रत्या- दिष्टे । परचतुष्कं तिरस्कृते । इति तट्टीकासार- सुन्दरी ॥ (यथा, महाभारते । १ । १५६ । ८ । “वीरेणाहं तथानेन त्वया वापि यशस्विनि ! । प्रत्याख्याता न जीवामि सत्यमेतद्ब्रवीमि ते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याख्यात वि।

निराकृतः

समानार्थक:प्रत्यादिष्ट,निरस्त,प्रत्याख्यात,निराकृत

3।1।40।2।3

आत्तगर्वोऽभिभूतः स्याद्दापितः साधितः समौ। प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याख्यात¦ त्रि॰ प्रति + आ + ख्या--कर्मणि क्त।

१ निराकृते

२ दूरीकृते अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याख्यात¦ mfn. (-तः-ता-तं)
1. Removed, set aside.
2. Informed, apprised.
3. Discouraged, prohibited, forbidden.
4. Denied, refused.
5. Celebrated, notorious. E. प्रति before, आख्यात said, declared.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याख्यात [pratyākhyāta], p. p.

Refused, denied.

Prohibited, forbidden.

Set aside, rejected.

Repulsed.

Excelled, surpassed.

Informed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याख्यात/ प्रत्य्- mfn. rejected , refused , disallowed , denied(634153 -त्वn. ) MBh. Ka1v. etc.

प्रत्याख्यात/ प्रत्य्- mfn. prohibited , interdicted S3ak.

प्रत्याख्यात/ प्रत्य्- mfn. set aside , outvied , surpassed Ma1lav.

प्रत्याख्यात/ प्रत्य्- mfn. informed , apprised W.

प्रत्याख्यात/ प्रत्य्- mfn. celebrated , notorious ib.

"https://sa.wiktionary.org/w/index.php?title=प्रत्याख्यात&oldid=502017" इत्यस्माद् प्रतिप्राप्तम्