प्रत्यागम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यागम् [pratyāgam], 1 P. To come back, return.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यागम्/ प्रत्य्-आ- P. -गच्छति, to come back again , return TBr. MBh. Ka1v. etc. ; to come to one's self , recover consciousness , revive Ka1lid.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यागम्&oldid=344800" इत्यस्माद् प्रतिप्राप्तम्