प्रत्यादिश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यादिश् [pratyādiś], 6 P.

(a) To reject, discard, shun; प्रत्या- दिष्टविशेषमण्डनविधिः Ś.6.6. (b) To repulse; प्रत्यादिदेशैनम- भाषमाणा R.6.25.

To cast off, repudiate (as a person); कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् Ś.5.31.

To obscure, eclipse, defeat, throw into the shade or background; प्रत्यादिश्यन्त इव मे दृष्टलक्षभिदः शराः R.1.61; रक्षागृहगता दीपाः प्रत्यादिष्टा इव 1.68.

To order back, countermand.

To direct, prescribe, enjoin.

To warn, caution.

To report to.

To summon.

To conquer, overcome.

To remove, set aside.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यादिश्/ प्रत्य्-आ- P. -दिशति, to enjoin , direct , advise R. BhP. ; to report , relate (with 2 acc. ) MBh. ; to summon Hit. ; to decline , reject , repel MBh. Ka1v.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यादिश्&oldid=344910" इत्यस्माद् प्रतिप्राप्तम्